कृदन्तरूपाणि - प्रति + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवञ्चनम्
अनीयर्
प्रतिवञ्चनीयः - प्रतिवञ्चनीया
ण्वुल्
प्रतिवञ्चकः - प्रतिवञ्चिका
तुमुँन्
प्रतिवञ्चितुम्
तव्य
प्रतिवञ्चितव्यः - प्रतिवञ्चितव्या
तृच्
प्रतिवञ्चिता - प्रतिवञ्चित्री
ल्यप्
प्रतिवच्य
क्तवतुँ
प्रतिवक्तवान् - प्रतिवक्तवती
क्त
प्रतिवक्तः - प्रतिवक्ता
शतृँ
प्रतिवञ्चन् - प्रतिवञ्चन्ती
ण्यत्
प्रतिवङ्क्यः - प्रतिवङ्क्या
अच्
प्रतिवञ्चः - प्रतिवञ्चा
घञ्
प्रतिवङ्कः
क्तिन्
प्रतिवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः