कृदन्तरूपाणि - नि + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवञ्चनम्
अनीयर्
निवञ्चनीयः - निवञ्चनीया
ण्वुल्
निवञ्चकः - निवञ्चिका
तुमुँन्
निवञ्चितुम्
तव्य
निवञ्चितव्यः - निवञ्चितव्या
तृच्
निवञ्चिता - निवञ्चित्री
ल्यप्
निवच्य
क्तवतुँ
निवक्तवान् - निवक्तवती
क्त
निवक्तः - निवक्ता
शतृँ
निवञ्चन् - निवञ्चन्ती
ण्यत्
निवङ्क्यः - निवङ्क्या
अच्
निवञ्चः - निवञ्चा
घञ्
निवङ्कः
क्तिन्
निवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः