कृदन्तरूपाणि - सम् + नि + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निकर्षणम् / संनिकर्षणम्
अनीयर्
सन्निकर्षणीयः / संनिकर्षणीयः - सन्निकर्षणीया / संनिकर्षणीया
ण्वुल्
सन्निकर्षकः / संनिकर्षकः - सन्निकर्षिका / संनिकर्षिका
तुमुँन्
सन्निक्रष्टुम् / संनिक्रष्टुम् / सन्निकर्ष्टुम् / संनिकर्ष्टुम्
तव्य
सन्निक्रष्टव्यः / संनिक्रष्टव्यः / सन्निकर्ष्टव्यः / संनिकर्ष्टव्यः - सन्निक्रष्टव्या / संनिक्रष्टव्या / सन्निकर्ष्टव्या / संनिकर्ष्टव्या
तृच्
सन्निक्रष्टा / संनिक्रष्टा / सन्निकर्ष्टा / संनिकर्ष्टा - सन्निक्रष्ट्री / संनिक्रष्ट्री / सन्निकर्ष्ट्री / संनिकर्ष्ट्री
ल्यप्
सन्निकृष्य / संनिकृष्य
क्तवतुँ
सन्निकृष्टवान् / संनिकृष्टवान् - सन्निकृष्टवती / संनिकृष्टवती
क्त
सन्निकृष्टः / संनिकृष्टः - सन्निकृष्टा / संनिकृष्टा
शतृँ
सन्निकर्षन् / संनिकर्षन् - सन्निकर्षन्ती / संनिकर्षन्ती
क्यप्
सन्निकृष्यः / संनिकृष्यः - सन्निकृष्या / संनिकृष्या
घञ्
सन्निकर्षः / संनिकर्षः
सन्निकृषः / संनिकृषः - सन्निकृषा / संनिकृषा
क्तिन्
सन्निकृष्टिः / संनिकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः