कृदन्तरूपाणि - आङ् + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकर्षणम्
अनीयर्
आकर्षणीयः - आकर्षणीया
ण्वुल्
आकर्षकः - आकर्षिका
तुमुँन्
आक्रष्टुम् / आकर्ष्टुम्
तव्य
आक्रष्टव्यः / आकर्ष्टव्यः - आक्रष्टव्या / आकर्ष्टव्या
तृच्
आक्रष्टा / आकर्ष्टा - आक्रष्ट्री / आकर्ष्ट्री
ल्यप्
आकृष्य
क्तवतुँ
आकृष्टवान् - आकृष्टवती
क्त
आकृष्टः - आकृष्टा
शतृँ
आकर्षन् - आकर्षन्ती
क्यप्
आकृष्यः - आकृष्या
घञ्
आकर्षः
आकृषः - आकृषा
क्तिन्
आकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः