कृदन्तरूपाणि - सु + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकर्षणम्
अनीयर्
सुकर्षणीयः - सुकर्षणीया
ण्वुल्
सुकर्षकः - सुकर्षिका
तुमुँन्
सुक्रष्टुम् / सुकर्ष्टुम्
तव्य
सुक्रष्टव्यः / सुकर्ष्टव्यः - सुक्रष्टव्या / सुकर्ष्टव्या
तृच्
सुक्रष्टा / सुकर्ष्टा - सुक्रष्ट्री / सुकर्ष्ट्री
ल्यप्
सुकृष्य
क्तवतुँ
सुकृष्टवान् - सुकृष्टवती
क्त
सुकृष्टः - सुकृष्टा
शतृँ
सुकर्षन् - सुकर्षन्ती
क्यप्
सुकृष्यः - सुकृष्या
घञ्
सुकर्षः
सुकृषः - सुकृषा
क्तिन्
सुकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः