कृदन्तरूपाणि - सम् + नि + कृष् + सन् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निचिकृक्षनम् / सन्निचिकृक्षणम् / संनिचिकृक्षनम् / संनिचिकृक्षणम्
अनीयर्
सन्निचिकृक्षनीयः / सन्निचिकृक्षणीयः / संनिचिकृक्षनीयः / संनिचिकृक्षणीयः - सन्निचिकृक्षनीया / सन्निचिकृक्षणीया / संनिचिकृक्षनीया / संनिचिकृक्षणीया
ण्वुल्
सन्निचिकृक्षकः / संनिचिकृक्षकः - सन्निचिकृक्षिका / संनिचिकृक्षिका
तुमुँन्
सन्निचिकृक्षितुम् / संनिचिकृक्षितुम्
तव्य
सन्निचिकृक्षितव्यः / संनिचिकृक्षितव्यः - सन्निचिकृक्षितव्या / संनिचिकृक्षितव्या
तृच्
सन्निचिकृक्षिता / संनिचिकृक्षिता - सन्निचिकृक्षित्री / संनिचिकृक्षित्री
ल्यप्
सन्निचिकृक्ष्य / संनिचिकृक्ष्य
क्तवतुँ
सन्निचिकृक्षितवान् / संनिचिकृक्षितवान् - सन्निचिकृक्षितवती / संनिचिकृक्षितवती
क्त
सन्निचिकृक्षितः / संनिचिकृक्षितः - सन्निचिकृक्षिता / संनिचिकृक्षिता
शतृँ
सन्निचिकृक्षन् / संनिचिकृक्षन् - सन्निचिकृक्षन्ती / संनिचिकृक्षन्ती
यत्
सन्निचिकृक्ष्यः / संनिचिकृक्ष्यः - सन्निचिकृक्ष्या / संनिचिकृक्ष्या
अच्
सन्निचिकृक्षः / संनिचिकृक्षः - सन्निचिकृक्षा - संनिचिकृक्षा
घञ्
सन्निचिकृक्षः / संनिचिकृक्षः
सन्निचिकृक्षा / संनिचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः