कृदन्तरूपाणि - वि + अव + कृष् + सन् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यवचिकृक्षणम्
अनीयर्
व्यवचिकृक्षणीयः - व्यवचिकृक्षणीया
ण्वुल्
व्यवचिकृक्षकः - व्यवचिकृक्षिका
तुमुँन्
व्यवचिकृक्षितुम्
तव्य
व्यवचिकृक्षितव्यः - व्यवचिकृक्षितव्या
तृच्
व्यवचिकृक्षिता - व्यवचिकृक्षित्री
ल्यप्
व्यवचिकृक्ष्य
क्तवतुँ
व्यवचिकृक्षितवान् - व्यवचिकृक्षितवती
क्त
व्यवचिकृक्षितः - व्यवचिकृक्षिता
शतृँ
व्यवचिकृक्षन् - व्यवचिकृक्षन्ती
यत्
व्यवचिकृक्ष्यः - व्यवचिकृक्ष्या
अच्
व्यवचिकृक्षः - व्यवचिकृक्षा
घञ्
व्यवचिकृक्षः
व्यवचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः