कृदन्तरूपाणि - वि + अप + कृष् + सन् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यपचिकृक्षणम्
अनीयर्
व्यपचिकृक्षणीयः - व्यपचिकृक्षणीया
ण्वुल्
व्यपचिकृक्षकः - व्यपचिकृक्षिका
तुमुँन्
व्यपचिकृक्षितुम्
तव्य
व्यपचिकृक्षितव्यः - व्यपचिकृक्षितव्या
तृच्
व्यपचिकृक्षिता - व्यपचिकृक्षित्री
ल्यप्
व्यपचिकृक्ष्य
क्तवतुँ
व्यपचिकृक्षितवान् - व्यपचिकृक्षितवती
क्त
व्यपचिकृक्षितः - व्यपचिकृक्षिता
शतृँ
व्यपचिकृक्षन् - व्यपचिकृक्षन्ती
यत्
व्यपचिकृक्ष्यः - व्यपचिकृक्ष्या
अच्
व्यपचिकृक्षः - व्यपचिकृक्षा
घञ्
व्यपचिकृक्षः
व्यपचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः