कृदन्तरूपाणि - अभि + आङ् + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याकर्षणम्
अनीयर्
अभ्याकर्षणीयः - अभ्याकर्षणीया
ण्वुल्
अभ्याकर्षकः - अभ्याकर्षिका
तुमुँन्
अभ्याक्रष्टुम् / अभ्याकर्ष्टुम्
तव्य
अभ्याक्रष्टव्यः / अभ्याकर्ष्टव्यः - अभ्याक्रष्टव्या / अभ्याकर्ष्टव्या
तृच्
अभ्याक्रष्टा / अभ्याकर्ष्टा - अभ्याक्रष्ट्री / अभ्याकर्ष्ट्री
ल्यप्
अभ्याकृष्य
क्तवतुँ
अभ्याकृष्टवान् - अभ्याकृष्टवती
क्त
अभ्याकृष्टः - अभ्याकृष्टा
शतृँ
अभ्याकर्षन् - अभ्याकर्षन्ती
क्यप्
अभ्याकृष्यः - अभ्याकृष्या
घञ्
अभ्याकर्षः
अभ्याकृषः - अभ्याकृषा
क्तिन्
अभ्याकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः