कृदन्तरूपाणि - नि + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकर्षणम्
अनीयर्
निकर्षणीयः - निकर्षणीया
ण्वुल्
निकर्षकः - निकर्षिका
तुमुँन्
निक्रष्टुम् / निकर्ष्टुम्
तव्य
निक्रष्टव्यः / निकर्ष्टव्यः - निक्रष्टव्या / निकर्ष्टव्या
तृच्
निक्रष्टा / निकर्ष्टा - निक्रष्ट्री / निकर्ष्ट्री
ल्यप्
निकृष्य
क्तवतुँ
निकृष्टवान् - निकृष्टवती
क्त
निकृष्टः - निकृष्टा
शतृँ
निकर्षन् - निकर्षन्ती
क्यप्
निकृष्यः - निकृष्या
घञ्
निकर्षः
निकृषः - निकृषा
क्तिन्
निकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः