कृदन्तरूपाणि - दुर् + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कर्षणम्
अनीयर्
दुष्कर्षणीयः - दुष्कर्षणीया
ण्वुल्
दुष्कर्षकः - दुष्कर्षिका
तुमुँन्
दुष्क्रष्टुम् / दुष्कर्ष्टुम्
तव्य
दुष्क्रष्टव्यः / दुष्कर्ष्टव्यः - दुष्क्रष्टव्या / दुष्कर्ष्टव्या
तृच्
दुष्क्रष्टा / दुष्कर्ष्टा - दुष्क्रष्ट्री / दुष्कर्ष्ट्री
ल्यप्
दुष्कृष्य
क्तवतुँ
दुष्कृष्टवान् - दुष्कृष्टवती
क्त
दुष्कृष्टः - दुष्कृष्टा
शतृँ
दुष्कर्षन् - दुष्कर्षन्ती
क्यप्
दुष्कृष्यः - दुष्कृष्या
घञ्
दुष्कर्षः
दुष्कृषः - दुष्कृषा
क्तिन्
दुष्कृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः