कृदन्तरूपाणि - परि + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकर्षणम्
अनीयर्
परिकर्षणीयः - परिकर्षणीया
ण्वुल्
परिकर्षकः - परिकर्षिका
तुमुँन्
परिक्रष्टुम् / परिकर्ष्टुम्
तव्य
परिक्रष्टव्यः / परिकर्ष्टव्यः - परिक्रष्टव्या / परिकर्ष्टव्या
तृच्
परिक्रष्टा / परिकर्ष्टा - परिक्रष्ट्री / परिकर्ष्ट्री
ल्यप्
परिकृष्य
क्तवतुँ
परिकृष्टवान् - परिकृष्टवती
क्त
परिकृष्टः - परिकृष्टा
शतृँ
परिकर्षन् - परिकर्षन्ती
क्यप्
परिकृष्यः - परिकृष्या
घञ्
परिकर्षः
परिकृषः - परिकृषा
क्तिन्
परिकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः