कृदन्तरूपाणि - अव + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकर्षणम्
अनीयर्
अवकर्षणीयः - अवकर्षणीया
ण्वुल्
अवकर्षकः - अवकर्षिका
तुमुँन्
अवक्रष्टुम् / अवकर्ष्टुम्
तव्य
अवक्रष्टव्यः / अवकर्ष्टव्यः - अवक्रष्टव्या / अवकर्ष्टव्या
तृच्
अवक्रष्टा / अवकर्ष्टा - अवक्रष्ट्री / अवकर्ष्ट्री
ल्यप्
अवकृष्य
क्तवतुँ
अवकृष्टवान् - अवकृष्टवती
क्त
अवकृष्टः - अवकृष्टा
शतृँ
अवकर्षन् - अवकर्षन्ती
क्यप्
अवकृष्यः - अवकृष्या
घञ्
अवकर्षः
अवकृषः - अवकृषा
क्तिन्
अवकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः