कृदन्तरूपाणि - अपि + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकर्षणम्
अनीयर्
अपिकर्षणीयः - अपिकर्षणीया
ण्वुल्
अपिकर्षकः - अपिकर्षिका
तुमुँन्
अपिक्रष्टुम् / अपिकर्ष्टुम्
तव्य
अपिक्रष्टव्यः / अपिकर्ष्टव्यः - अपिक्रष्टव्या / अपिकर्ष्टव्या
तृच्
अपिक्रष्टा / अपिकर्ष्टा - अपिक्रष्ट्री / अपिकर्ष्ट्री
ल्यप्
अपिकृष्य
क्तवतुँ
अपिकृष्टवान् - अपिकृष्टवती
क्त
अपिकृष्टः - अपिकृष्टा
शतृँ
अपिकर्षन् - अपिकर्षन्ती
क्यप्
अपिकृष्यः - अपिकृष्या
घञ्
अपिकर्षः
अपिकृषः - अपिकृषा
क्तिन्
अपिकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः