कृदन्तरूपाणि - परा + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकर्षणम्
अनीयर्
पराकर्षणीयः - पराकर्षणीया
ण्वुल्
पराकर्षकः - पराकर्षिका
तुमुँन्
पराक्रष्टुम् / पराकर्ष्टुम्
तव्य
पराक्रष्टव्यः / पराकर्ष्टव्यः - पराक्रष्टव्या / पराकर्ष्टव्या
तृच्
पराक्रष्टा / पराकर्ष्टा - पराक्रष्ट्री / पराकर्ष्ट्री
ल्यप्
पराकृष्य
क्तवतुँ
पराकृष्टवान् - पराकृष्टवती
क्त
पराकृष्टः - पराकृष्टा
शतृँ
पराकर्षन् - पराकर्षन्ती
क्यप्
पराकृष्यः - पराकृष्या
घञ्
पराकर्षः
पराकृषः - पराकृषा
क्तिन्
पराकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः