कृदन्तरूपाणि - परि + आङ् + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याकर्षणम्
अनीयर्
पर्याकर्षणीयः - पर्याकर्षणीया
ण्वुल्
पर्याकर्षकः - पर्याकर्षिका
तुमुँन्
पर्याक्रष्टुम् / पर्याकर्ष्टुम्
तव्य
पर्याक्रष्टव्यः / पर्याकर्ष्टव्यः - पर्याक्रष्टव्या / पर्याकर्ष्टव्या
तृच्
पर्याक्रष्टा / पर्याकर्ष्टा - पर्याक्रष्ट्री / पर्याकर्ष्ट्री
ल्यप्
पर्याकृष्य
क्तवतुँ
पर्याकृष्टवान् - पर्याकृष्टवती
क्त
पर्याकृष्टः - पर्याकृष्टा
शतृँ
पर्याकर्षन् - पर्याकर्षन्ती
क्यप्
पर्याकृष्यः - पर्याकृष्या
घञ्
पर्याकर्षः
पर्याकृषः - पर्याकृषा
क्तिन्
पर्याकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः