कृदन्तरूपाणि - सम् + प्र + कृष् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रकर्षणम् / संप्रकर्षणम्
अनीयर्
सम्प्रकर्षणीयः / संप्रकर्षणीयः - सम्प्रकर्षणीया / संप्रकर्षणीया
ण्वुल्
सम्प्रकर्षकः / संप्रकर्षकः - सम्प्रकर्षिका / संप्रकर्षिका
तुमुँन्
सम्प्रक्रष्टुम् / संप्रक्रष्टुम् / सम्प्रकर्ष्टुम् / संप्रकर्ष्टुम्
तव्य
सम्प्रक्रष्टव्यः / संप्रक्रष्टव्यः / सम्प्रकर्ष्टव्यः / संप्रकर्ष्टव्यः - सम्प्रक्रष्टव्या / संप्रक्रष्टव्या / सम्प्रकर्ष्टव्या / संप्रकर्ष्टव्या
तृच्
सम्प्रक्रष्टा / संप्रक्रष्टा / सम्प्रकर्ष्टा / संप्रकर्ष्टा - सम्प्रक्रष्ट्री / संप्रक्रष्ट्री / सम्प्रकर्ष्ट्री / संप्रकर्ष्ट्री
ल्यप्
सम्प्रकृष्य / संप्रकृष्य
क्तवतुँ
सम्प्रकृष्टवान् / संप्रकृष्टवान् - सम्प्रकृष्टवती / संप्रकृष्टवती
क्त
सम्प्रकृष्टः / संप्रकृष्टः - सम्प्रकृष्टा / संप्रकृष्टा
शतृँ
सम्प्रकर्षन् / संप्रकर्षन् - सम्प्रकर्षन्ती / संप्रकर्षन्ती
क्यप्
सम्प्रकृष्यः / संप्रकृष्यः - सम्प्रकृष्या / संप्रकृष्या
घञ्
सम्प्रकर्षः / संप्रकर्षः
सम्प्रकृषः / संप्रकृषः - सम्प्रकृषा / संप्रकृषा
क्तिन्
सम्प्रकृष्टिः / संप्रकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः