कृदन्तरूपाणि - सम् + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ताडनम् / संताडनम्
अनीयर्
सन्ताडनीयः / संताडनीयः - सन्ताडनीया / संताडनीया
ण्वुल्
सन्ताडकः / संताडकः - सन्ताडिका / संताडिका
तुमुँन्
सन्ताडयितुम् / संताडयितुम्
तव्य
सन्ताडयितव्यः / संताडयितव्यः - सन्ताडयितव्या / संताडयितव्या
तृच्
सन्ताडयिता / संताडयिता - सन्ताडयित्री / संताडयित्री
ल्यप्
सन्ताड्य / संताड्य
क्तवतुँ
सन्ताडितवान् / संताडितवान् - सन्ताडितवती / संताडितवती
क्त
सन्ताडितः / संताडितः - सन्ताडिता / संताडिता
शतृँ
सन्ताडयन् / संताडयन् - सन्ताडयन्ती / संताडयन्ती
शानच्
सन्ताडयमानः / संताडयमानः - सन्ताडयमाना / संताडयमाना
यत्
सन्ताड्यः / संताड्यः - सन्ताड्या / संताड्या
अच्
सन्ताडः / संताडः - सन्ताडा - संताडा
युच्
सन्ताडना / संताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः