कृदन्तरूपाणि - निस् + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्ताडनम्
अनीयर्
निस्ताडनीयः - निस्ताडनीया
ण्वुल्
निस्ताडकः - निस्ताडिका
तुमुँन्
निस्ताडयितुम्
तव्य
निस्ताडयितव्यः - निस्ताडयितव्या
तृच्
निस्ताडयिता - निस्ताडयित्री
ल्यप्
निस्ताड्य
क्तवतुँ
निस्ताडितवान् - निस्ताडितवती
क्त
निस्ताडितः - निस्ताडिता
शतृँ
निस्ताडयन् - निस्ताडयन्ती
शानच्
निस्ताडयमानः - निस्ताडयमाना
यत्
निस्ताड्यः - निस्ताड्या
अच्
निस्ताडः - निस्ताडा
युच्
निस्ताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः