कृदन्तरूपाणि - अभि + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिताडनम्
अनीयर्
अभिताडनीयः - अभिताडनीया
ण्वुल्
अभिताडकः - अभिताडिका
तुमुँन्
अभिताडयितुम्
तव्य
अभिताडयितव्यः - अभिताडयितव्या
तृच्
अभिताडयिता - अभिताडयित्री
ल्यप्
अभिताड्य
क्तवतुँ
अभिताडितवान् - अभिताडितवती
क्त
अभिताडितः - अभिताडिता
शतृँ
अभिताडयन् - अभिताडयन्ती
शानच्
अभिताडयमानः - अभिताडयमाना
यत्
अभिताड्यः - अभिताड्या
अच्
अभिताडः - अभिताडा
युच्
अभिताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः