कृदन्तरूपाणि - परि + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिताडनम्
अनीयर्
परिताडनीयः - परिताडनीया
ण्वुल्
परिताडकः - परिताडिका
तुमुँन्
परिताडयितुम्
तव्य
परिताडयितव्यः - परिताडयितव्या
तृच्
परिताडयिता - परिताडयित्री
ल्यप्
परिताड्य
क्तवतुँ
परिताडितवान् - परिताडितवती
क्त
परिताडितः - परिताडिता
शतृँ
परिताडयन् - परिताडयन्ती
शानच्
परिताडयमानः - परिताडयमाना
यत्
परिताड्यः - परिताड्या
अच्
परिताडः - परिताडा
युच्
परिताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः