कृदन्तरूपाणि - अव + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवताडनम्
अनीयर्
अवताडनीयः - अवताडनीया
ण्वुल्
अवताडकः - अवताडिका
तुमुँन्
अवताडयितुम्
तव्य
अवताडयितव्यः - अवताडयितव्या
तृच्
अवताडयिता - अवताडयित्री
ल्यप्
अवताड्य
क्तवतुँ
अवताडितवान् - अवताडितवती
क्त
अवताडितः - अवताडिता
शतृँ
अवताडयन् - अवताडयन्ती
शानच्
अवताडयमानः - अवताडयमाना
यत्
अवताड्यः - अवताड्या
अच्
अवताडः - अवताडा
युच्
अवताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः