कृदन्तरूपाणि - दुर् + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्ताडनम्
अनीयर्
दुस्ताडनीयः - दुस्ताडनीया
ण्वुल्
दुस्ताडकः - दुस्ताडिका
तुमुँन्
दुस्ताडयितुम्
तव्य
दुस्ताडयितव्यः - दुस्ताडयितव्या
तृच्
दुस्ताडयिता - दुस्ताडयित्री
ल्यप्
दुस्ताड्य
क्तवतुँ
दुस्ताडितवान् - दुस्ताडितवती
क्त
दुस्ताडितः - दुस्ताडिता
शतृँ
दुस्ताडयन् - दुस्ताडयन्ती
शानच्
दुस्ताडयमानः - दुस्ताडयमाना
यत्
दुस्ताड्यः - दुस्ताड्या
अच्
दुस्ताडः - दुस्ताडा
युच्
दुस्ताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः