कृदन्तरूपाणि - अप + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपताडनम्
अनीयर्
अपताडनीयः - अपताडनीया
ण्वुल्
अपताडकः - अपताडिका
तुमुँन्
अपताडयितुम्
तव्य
अपताडयितव्यः - अपताडयितव्या
तृच्
अपताडयिता - अपताडयित्री
ल्यप्
अपताड्य
क्तवतुँ
अपताडितवान् - अपताडितवती
क्त
अपताडितः - अपताडिता
शतृँ
अपताडयन् - अपताडयन्ती
शानच्
अपताडयमानः - अपताडयमाना
यत्
अपताड्यः - अपताड्या
अच्
अपताडः - अपताडा
युच्
अपताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः