कृदन्तरूपाणि - प्र + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रताडनम्
अनीयर्
प्रताडनीयः - प्रताडनीया
ण्वुल्
प्रताडकः - प्रताडिका
तुमुँन्
प्रताडयितुम्
तव्य
प्रताडयितव्यः - प्रताडयितव्या
तृच्
प्रताडयिता - प्रताडयित्री
ल्यप्
प्रताड्य
क्तवतुँ
प्रताडितवान् - प्रताडितवती
क्त
प्रताडितः - प्रताडिता
शतृँ
प्रताडयन् - प्रताडयन्ती
शानच्
प्रताडयमानः - प्रताडयमाना
यत्
प्रताड्यः - प्रताड्या
अच्
प्रताडः - प्रताडा
युच्
प्रताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः