कृदन्तरूपाणि - वि + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विताडनम्
अनीयर्
विताडनीयः - विताडनीया
ण्वुल्
विताडकः - विताडिका
तुमुँन्
विताडयितुम्
तव्य
विताडयितव्यः - विताडयितव्या
तृच्
विताडयिता - विताडयित्री
ल्यप्
विताड्य
क्तवतुँ
विताडितवान् - विताडितवती
क्त
विताडितः - विताडिता
शतृँ
विताडयन् - विताडयन्ती
शानच्
विताडयमानः - विताडयमाना
यत्
विताड्यः - विताड्या
अच्
विताडः - विताडा
युच्
विताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः