कृदन्तरूपाणि - अधि + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिताडनम्
अनीयर्
अधिताडनीयः - अधिताडनीया
ण्वुल्
अधिताडकः - अधिताडिका
तुमुँन्
अधिताडयितुम्
तव्य
अधिताडयितव्यः - अधिताडयितव्या
तृच्
अधिताडयिता - अधिताडयित्री
ल्यप्
अधिताड्य
क्तवतुँ
अधिताडितवान् - अधिताडितवती
क्त
अधिताडितः - अधिताडिता
शतृँ
अधिताडयन् - अधिताडयन्ती
शानच्
अधिताडयमानः - अधिताडयमाना
यत्
अधिताड्यः - अधिताड्या
अच्
अधिताडः - अधिताडा
युच्
अधिताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः