कृदन्तरूपाणि - प्रति + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिताडनम्
अनीयर्
प्रतिताडनीयः - प्रतिताडनीया
ण्वुल्
प्रतिताडकः - प्रतिताडिका
तुमुँन्
प्रतिताडयितुम्
तव्य
प्रतिताडयितव्यः - प्रतिताडयितव्या
तृच्
प्रतिताडयिता - प्रतिताडयित्री
ल्यप्
प्रतिताड्य
क्तवतुँ
प्रतिताडितवान् - प्रतिताडितवती
क्त
प्रतिताडितः - प्रतिताडिता
शतृँ
प्रतिताडयन् - प्रतिताडयन्ती
शानच्
प्रतिताडयमानः - प्रतिताडयमाना
यत्
प्रतिताड्यः - प्रतिताड्या
अच्
प्रतिताडः - प्रतिताडा
युच्
प्रतिताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः