कृदन्तरूपाणि - परा + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराताडनम्
अनीयर्
पराताडनीयः - पराताडनीया
ण्वुल्
पराताडकः - पराताडिका
तुमुँन्
पराताडयितुम्
तव्य
पराताडयितव्यः - पराताडयितव्या
तृच्
पराताडयिता - पराताडयित्री
ल्यप्
पराताड्य
क्तवतुँ
पराताडितवान् - पराताडितवती
क्त
पराताडितः - पराताडिता
शतृँ
पराताडयन् - पराताडयन्ती
शानच्
पराताडयमानः - पराताडयमाना
यत्
पराताड्यः - पराताड्या
अच्
पराताडः - पराताडा
युच्
पराताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः