कृदन्तरूपाणि - नि + तड् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निताडनम्
अनीयर्
निताडनीयः - निताडनीया
ण्वुल्
निताडकः - निताडिका
तुमुँन्
निताडयितुम्
तव्य
निताडयितव्यः - निताडयितव्या
तृच्
निताडयिता - निताडयित्री
ल्यप्
निताड्य
क्तवतुँ
निताडितवान् - निताडितवती
क्त
निताडितः - निताडिता
शतृँ
निताडयन् - निताडयन्ती
शानच्
निताडयमानः - निताडयमाना
यत्
निताड्यः - निताड्या
अच्
निताडः - निताडा
युच्
निताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः