कृदन्तरूपाणि - सम् + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गोपायनम् / संगोपायनम् / सङ्गोपनम् / संगोपनम्
अनीयर्
सङ्गोपायनीयः / संगोपायनीयः / सङ्गोपनीयः / संगोपनीयः - सङ्गोपायनीया / संगोपायनीया / सङ्गोपनीया / संगोपनीया
ण्वुल्
सङ्गोपायकः / संगोपायकः / सङ्गोपकः / संगोपकः - सङ्गोपायिका / संगोपायिका / सङ्गोपिका / संगोपिका
तुमुँन्
सङ्गोपायितुम् / संगोपायितुम् / सङ्गोपितुम् / संगोपितुम् / सङ्गोप्तुम् / संगोप्तुम्
तव्य
सङ्गोपायितव्यः / संगोपायितव्यः / सङ्गोपितव्यः / संगोपितव्यः / सङ्गोप्तव्यः / संगोप्तव्यः - सङ्गोपायितव्या / संगोपायितव्या / सङ्गोपितव्या / संगोपितव्या / सङ्गोप्तव्या / संगोप्तव्या
तृच्
सङ्गोपायिता / संगोपायिता / सङ्गोपिता / संगोपिता / सङ्गोप्ता / संगोप्ता - सङ्गोपायित्री / संगोपायित्री / सङ्गोपित्री / संगोपित्री / सङ्गोप्त्री / संगोप्त्री
ल्यप्
सङ्गोपाय्य / संगोपाय्य / सङ्गुप्य / संगुप्य
क्तवतुँ
सङ्गोपायितवान् / संगोपायितवान् / सङ्गुप्तवान् / संगुप्तवान् - सङ्गोपायितवती / संगोपायितवती / सङ्गुप्तवती / संगुप्तवती
क्त
सङ्गोपायितः / संगोपायितः / सङ्गुप्तः / संगुप्तः - सङ्गोपायिता / संगोपायिता / सङ्गुप्ता / संगुप्ता
शतृँ
सङ्गोपायन् / संगोपायन् - सङ्गोपायन्ती / संगोपायन्ती
यत्
सङ्गोपाय्यः / संगोपाय्यः - सङ्गोपाय्या / संगोपाय्या
ण्यत्
सङ्गोप्यः / संगोप्यः - सङ्गोप्या / संगोप्या
अच्
सङ्गोपायः / संगोपायः - सङ्गोपाया - संगोपाया
घञ्
सङ्गोपायः / संगोपायः / सङ्गोपः / संगोपः
सङ्गुपः / संगुपः - सङ्गुपा / संगुपा
क्तिन्
सङ्गुप्तिः / संगुप्तिः
सङ्गोपाया / संगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः