कृदन्तरूपाणि - अनु + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुगोपायनम् / अनुगोपनम्
अनीयर्
अनुगोपायनीयः / अनुगोपनीयः - अनुगोपायनीया / अनुगोपनीया
ण्वुल्
अनुगोपायकः / अनुगोपकः - अनुगोपायिका / अनुगोपिका
तुमुँन्
अनुगोपायितुम् / अनुगोपितुम् / अनुगोप्तुम्
तव्य
अनुगोपायितव्यः / अनुगोपितव्यः / अनुगोप्तव्यः - अनुगोपायितव्या / अनुगोपितव्या / अनुगोप्तव्या
तृच्
अनुगोपायिता / अनुगोपिता / अनुगोप्ता - अनुगोपायित्री / अनुगोपित्री / अनुगोप्त्री
ल्यप्
अनुगोपाय्य / अनुगुप्य
क्तवतुँ
अनुगोपायितवान् / अनुगुप्तवान् - अनुगोपायितवती / अनुगुप्तवती
क्त
अनुगोपायितः / अनुगुप्तः - अनुगोपायिता / अनुगुप्ता
शतृँ
अनुगोपायन् - अनुगोपायन्ती
यत्
अनुगोपाय्यः - अनुगोपाय्या
ण्यत्
अनुगोप्यः - अनुगोप्या
अच्
अनुगोपायः - अनुगोपाया
घञ्
अनुगोपायः / अनुगोपः
अनुगुपः - अनुगुपा
क्तिन्
अनुगुप्तिः
अनुगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः