कृदन्तरूपाणि - अधि + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिगोपायनम् / अधिगोपनम्
अनीयर्
अधिगोपायनीयः / अधिगोपनीयः - अधिगोपायनीया / अधिगोपनीया
ण्वुल्
अधिगोपायकः / अधिगोपकः - अधिगोपायिका / अधिगोपिका
तुमुँन्
अधिगोपायितुम् / अधिगोपितुम् / अधिगोप्तुम्
तव्य
अधिगोपायितव्यः / अधिगोपितव्यः / अधिगोप्तव्यः - अधिगोपायितव्या / अधिगोपितव्या / अधिगोप्तव्या
तृच्
अधिगोपायिता / अधिगोपिता / अधिगोप्ता - अधिगोपायित्री / अधिगोपित्री / अधिगोप्त्री
ल्यप्
अधिगोपाय्य / अधिगुप्य
क्तवतुँ
अधिगोपायितवान् / अधिगुप्तवान् - अधिगोपायितवती / अधिगुप्तवती
क्त
अधिगोपायितः / अधिगुप्तः - अधिगोपायिता / अधिगुप्ता
शतृँ
अधिगोपायन् - अधिगोपायन्ती
यत्
अधिगोपाय्यः - अधिगोपाय्या
ण्यत्
अधिगोप्यः - अधिगोप्या
अच्
अधिगोपायः - अधिगोपाया
घञ्
अधिगोपायः / अधिगोपः
अधिगुपः - अधिगुपा
क्तिन्
अधिगुप्तिः
अधिगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः