कृदन्तरूपाणि - नि + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निगोपायनम् / निगोपनम्
अनीयर्
निगोपायनीयः / निगोपनीयः - निगोपायनीया / निगोपनीया
ण्वुल्
निगोपायकः / निगोपकः - निगोपायिका / निगोपिका
तुमुँन्
निगोपायितुम् / निगोपितुम् / निगोप्तुम्
तव्य
निगोपायितव्यः / निगोपितव्यः / निगोप्तव्यः - निगोपायितव्या / निगोपितव्या / निगोप्तव्या
तृच्
निगोपायिता / निगोपिता / निगोप्ता - निगोपायित्री / निगोपित्री / निगोप्त्री
ल्यप्
निगोपाय्य / निगुप्य
क्तवतुँ
निगोपायितवान् / निगुप्तवान् - निगोपायितवती / निगुप्तवती
क्त
निगोपायितः / निगुप्तः - निगोपायिता / निगुप्ता
शतृँ
निगोपायन् - निगोपायन्ती
यत्
निगोपाय्यः - निगोपाय्या
ण्यत्
निगोप्यः - निगोप्या
अच्
निगोपायः - निगोपाया
घञ्
निगोपायः / निगोपः
निगुपः - निगुपा
क्तिन्
निगुप्तिः
निगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः