कृदन्तरूपाणि - अप + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगोपायनम् / अपगोपनम्
अनीयर्
अपगोपायनीयः / अपगोपनीयः - अपगोपायनीया / अपगोपनीया
ण्वुल्
अपगोपायकः / अपगोपकः - अपगोपायिका / अपगोपिका
तुमुँन्
अपगोपायितुम् / अपगोपितुम् / अपगोप्तुम्
तव्य
अपगोपायितव्यः / अपगोपितव्यः / अपगोप्तव्यः - अपगोपायितव्या / अपगोपितव्या / अपगोप्तव्या
तृच्
अपगोपायिता / अपगोपिता / अपगोप्ता - अपगोपायित्री / अपगोपित्री / अपगोप्त्री
ल्यप्
अपगोपाय्य / अपगुप्य
क्तवतुँ
अपगोपायितवान् / अपगुप्तवान् - अपगोपायितवती / अपगुप्तवती
क्त
अपगोपायितः / अपगुप्तः - अपगोपायिता / अपगुप्ता
शतृँ
अपगोपायन् - अपगोपायन्ती
यत्
अपगोपाय्यः - अपगोपाय्या
ण्यत्
अपगोप्यः - अपगोप्या
अच्
अपगोपायः - अपगोपाया
घञ्
अपगोपायः / अपगोपः
अपगुपः - अपगुपा
क्तिन्
अपगुप्तिः
अपगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः