कृदन्तरूपाणि - दुस् + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गोपायनम् / दुर्गोपनम्
अनीयर्
दुर्गोपायनीयः / दुर्गोपनीयः - दुर्गोपायनीया / दुर्गोपनीया
ण्वुल्
दुर्गोपायकः / दुर्गोपकः - दुर्गोपायिका / दुर्गोपिका
तुमुँन्
दुर्गोपायितुम् / दुर्गोपितुम् / दुर्गोप्तुम्
तव्य
दुर्गोपायितव्यः / दुर्गोपितव्यः / दुर्गोप्तव्यः - दुर्गोपायितव्या / दुर्गोपितव्या / दुर्गोप्तव्या
तृच्
दुर्गोपायिता / दुर्गोपिता / दुर्गोप्ता - दुर्गोपायित्री / दुर्गोपित्री / दुर्गोप्त्री
ल्यप्
दुर्गोपाय्य / दुर्गुप्य
क्तवतुँ
दुर्गोपायितवान् / दुर्गुप्तवान् - दुर्गोपायितवती / दुर्गुप्तवती
क्त
दुर्गोपायितः / दुर्गुप्तः - दुर्गोपायिता / दुर्गुप्ता
शतृँ
दुर्गोपायन् - दुर्गोपायन्ती
यत्
दुर्गोपाय्यः - दुर्गोपाय्या
ण्यत्
दुर्गोप्यः - दुर्गोप्या
अच्
दुर्गोपायः - दुर्गोपाया
घञ्
दुर्गोपायः / दुर्गोपः
दुर्गुपः - दुर्गुपा
क्तिन्
दुर्गुप्तिः
दुर्गोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः