कृदन्तरूपाणि - अव + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवगोपायनम् / अवगोपनम्
अनीयर्
अवगोपायनीयः / अवगोपनीयः - अवगोपायनीया / अवगोपनीया
ण्वुल्
अवगोपायकः / अवगोपकः - अवगोपायिका / अवगोपिका
तुमुँन्
अवगोपायितुम् / अवगोपितुम् / अवगोप्तुम्
तव्य
अवगोपायितव्यः / अवगोपितव्यः / अवगोप्तव्यः - अवगोपायितव्या / अवगोपितव्या / अवगोप्तव्या
तृच्
अवगोपायिता / अवगोपिता / अवगोप्ता - अवगोपायित्री / अवगोपित्री / अवगोप्त्री
ल्यप्
अवगोपाय्य / अवगुप्य
क्तवतुँ
अवगोपायितवान् / अवगुप्तवान् - अवगोपायितवती / अवगुप्तवती
क्त
अवगोपायितः / अवगुप्तः - अवगोपायिता / अवगुप्ता
शतृँ
अवगोपायन् - अवगोपायन्ती
यत्
अवगोपाय्यः - अवगोपाय्या
ण्यत्
अवगोप्यः - अवगोप्या
अच्
अवगोपायः - अवगोपाया
घञ्
अवगोपायः / अवगोपः
अवगुपः - अवगुपा
क्तिन्
अवगुप्तिः
अवगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः