कृदन्तरूपाणि - प्र + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगोपायणम् / प्रगोपणम् / प्रगोपनम्
अनीयर्
प्रगोपायणीयः / प्रगोपणीयः / प्रगोपनीयः - प्रगोपायणीया / प्रगोपणीया / प्रगोपनीया
ण्वुल्
प्रगोपायकः / प्रगोपकः - प्रगोपायिका / प्रगोपिका
तुमुँन्
प्रगोपायितुम् / प्रगोपितुम् / प्रगोप्तुम्
तव्य
प्रगोपायितव्यः / प्रगोपितव्यः / प्रगोप्तव्यः - प्रगोपायितव्या / प्रगोपितव्या / प्रगोप्तव्या
तृच्
प्रगोपायिता / प्रगोपिता / प्रगोप्ता - प्रगोपायित्री / प्रगोपित्री / प्रगोप्त्री
ल्यप्
प्रगोपाय्य / प्रगुप्य
क्तवतुँ
प्रगोपायितवान् / प्रगुप्तवान् - प्रगोपायितवती / प्रगुप्तवती
क्त
प्रगोपायितः / प्रगुप्तः - प्रगोपायिता / प्रगुप्ता
शतृँ
प्रगोपायन् - प्रगोपायन्ती
यत्
प्रगोपाय्यः - प्रगोपाय्या
ण्यत्
प्रगोप्यः - प्रगोप्या
अच्
प्रगोपायः - प्रगोपाया
घञ्
प्रगोपायः / प्रगोपः
प्रगुपः - प्रगुपा
क्तिन्
प्रगुप्तिः
प्रगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः