कृदन्तरूपाणि - निस् + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गोपायणम् / निर्गोपणम् / निर्गोपनम्
अनीयर्
निर्गोपायणीयः / निर्गोपणीयः / निर्गोपनीयः - निर्गोपायणीया / निर्गोपणीया / निर्गोपनीया
ण्वुल्
निर्गोपायकः / निर्गोपकः - निर्गोपायिका / निर्गोपिका
तुमुँन्
निर्गोपायितुम् / निर्गोपितुम् / निर्गोप्तुम्
तव्य
निर्गोपायितव्यः / निर्गोपितव्यः / निर्गोप्तव्यः - निर्गोपायितव्या / निर्गोपितव्या / निर्गोप्तव्या
तृच्
निर्गोपायिता / निर्गोपिता / निर्गोप्ता - निर्गोपायित्री / निर्गोपित्री / निर्गोप्त्री
ल्यप्
निर्गोपाय्य / निर्गुप्य
क्तवतुँ
निर्गोपायितवान् / निर्गुप्तवान् - निर्गोपायितवती / निर्गुप्तवती
क्त
निर्गोपायितः / निर्गुप्तः - निर्गोपायिता / निर्गुप्ता
शतृँ
निर्गोपायन् - निर्गोपायन्ती
यत्
निर्गोपाय्यः - निर्गोपाय्या
ण्यत्
निर्गोप्यः - निर्गोप्या
अच्
निर्गोपायः - निर्गोपाया
घञ्
निर्गोपायः / निर्गोपः
निर्गुपः - निर्गुपा
क्तिन्
निर्गुप्तिः
निर्गोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः