कृदन्तरूपाणि - अपि + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिगोपायनम् / अपिगोपनम्
अनीयर्
अपिगोपायनीयः / अपिगोपनीयः - अपिगोपायनीया / अपिगोपनीया
ण्वुल्
अपिगोपायकः / अपिगोपकः - अपिगोपायिका / अपिगोपिका
तुमुँन्
अपिगोपायितुम् / अपिगोपितुम् / अपिगोप्तुम्
तव्य
अपिगोपायितव्यः / अपिगोपितव्यः / अपिगोप्तव्यः - अपिगोपायितव्या / अपिगोपितव्या / अपिगोप्तव्या
तृच्
अपिगोपायिता / अपिगोपिता / अपिगोप्ता - अपिगोपायित्री / अपिगोपित्री / अपिगोप्त्री
ल्यप्
अपिगोपाय्य / अपिगुप्य
क्तवतुँ
अपिगोपायितवान् / अपिगुप्तवान् - अपिगोपायितवती / अपिगुप्तवती
क्त
अपिगोपायितः / अपिगुप्तः - अपिगोपायिता / अपिगुप्ता
शतृँ
अपिगोपायन् - अपिगोपायन्ती
यत्
अपिगोपाय्यः - अपिगोपाय्या
ण्यत्
अपिगोप्यः - अपिगोप्या
अच्
अपिगोपायः - अपिगोपाया
घञ्
अपिगोपायः / अपिगोपः
अपिगुपः - अपिगुपा
क्तिन्
अपिगुप्तिः
अपिगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः