कृदन्तरूपाणि - सु + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुगोपायनम् / सुगोपनम्
अनीयर्
सुगोपायनीयः / सुगोपनीयः - सुगोपायनीया / सुगोपनीया
ण्वुल्
सुगोपायकः / सुगोपकः - सुगोपायिका / सुगोपिका
तुमुँन्
सुगोपायितुम् / सुगोपितुम् / सुगोप्तुम्
तव्य
सुगोपायितव्यः / सुगोपितव्यः / सुगोप्तव्यः - सुगोपायितव्या / सुगोपितव्या / सुगोप्तव्या
तृच्
सुगोपायिता / सुगोपिता / सुगोप्ता - सुगोपायित्री / सुगोपित्री / सुगोप्त्री
ल्यप्
सुगोपाय्य / सुगुप्य
क्तवतुँ
सुगोपायितवान् / सुगुप्तवान् - सुगोपायितवती / सुगुप्तवती
क्त
सुगोपायितः / सुगुप्तः - सुगोपायिता / सुगुप्ता
शतृँ
सुगोपायन् - सुगोपायन्ती
यत्
सुगोपाय्यः - सुगोपाय्या
ण्यत्
सुगोप्यः - सुगोप्या
अच्
सुगोपायः - सुगोपाया
घञ्
सुगोपायः / सुगोपः
सुगुपः - सुगुपा
क्तिन्
सुगुप्तिः
सुगोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः