कृदन्तरूपाणि - परा + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागोपायणम् / परागोपणम् / परागोपनम्
अनीयर्
परागोपायणीयः / परागोपणीयः / परागोपनीयः - परागोपायणीया / परागोपणीया / परागोपनीया
ण्वुल्
परागोपायकः / परागोपकः - परागोपायिका / परागोपिका
तुमुँन्
परागोपायितुम् / परागोपितुम् / परागोप्तुम्
तव्य
परागोपायितव्यः / परागोपितव्यः / परागोप्तव्यः - परागोपायितव्या / परागोपितव्या / परागोप्तव्या
तृच्
परागोपायिता / परागोपिता / परागोप्ता - परागोपायित्री / परागोपित्री / परागोप्त्री
ल्यप्
परागोपाय्य / परागुप्य
क्तवतुँ
परागोपायितवान् / परागुप्तवान् - परागोपायितवती / परागुप्तवती
क्त
परागोपायितः / परागुप्तः - परागोपायिता / परागुप्ता
शतृँ
परागोपायन् - परागोपायन्ती
यत्
परागोपाय्यः - परागोपाय्या
ण्यत्
परागोप्यः - परागोप्या
अच्
परागोपायः - परागोपाया
घञ्
परागोपायः / परागोपः
परागुपः - परागुपा
क्तिन्
परागुप्तिः
परागोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः