कृदन्तरूपाणि - उत् + गुप् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्गोपायनम् / उद्गोपनम्
अनीयर्
उद्गोपायनीयः / उद्गोपनीयः - उद्गोपायनीया / उद्गोपनीया
ण्वुल्
उद्गोपायकः / उद्गोपकः - उद्गोपायिका / उद्गोपिका
तुमुँन्
उद्गोपायितुम् / उद्गोपितुम् / उद्गोप्तुम्
तव्य
उद्गोपायितव्यः / उद्गोपितव्यः / उद्गोप्तव्यः - उद्गोपायितव्या / उद्गोपितव्या / उद्गोप्तव्या
तृच्
उद्गोपायिता / उद्गोपिता / उद्गोप्ता - उद्गोपायित्री / उद्गोपित्री / उद्गोप्त्री
ल्यप्
उद्गोपाय्य / उद्गुप्य
क्तवतुँ
उद्गोपायितवान् / उद्गुप्तवान् - उद्गोपायितवती / उद्गुप्तवती
क्त
उद्गोपायितः / उद्गुप्तः - उद्गोपायिता / उद्गुप्ता
शतृँ
उद्गोपायन् - उद्गोपायन्ती
यत्
उद्गोपाय्यः - उद्गोपाय्या
ण्यत्
उद्गोप्यः - उद्गोप्या
अच्
उद्गोपायः - उद्गोपाया
घञ्
उद्गोपायः / उद्गोपः
उद्गुपः - उद्गुपा
क्तिन्
उद्गुप्तिः
उद्गोपाया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः