कृदन्तरूपाणि - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुङ्खनम्
अनीयर्
मुङ्खनीयः - मुङ्खनीया
ण्वुल्
मुङ्खकः - मुङ्खिका
तुमुँन्
मुङ्खितुम्
तव्य
मुङ्खितव्यः - मुङ्खितव्या
तृच्
मुङ्खिता - मुङ्खित्री
क्त्वा
मुङ्खित्वा
क्तवतुँ
मुङ्खितवान् - मुङ्खितवती
क्त
मुङ्खितः - मुङ्खिता
शतृँ
मुङ्खन् - मुङ्खन्ती
ण्यत्
मुङ्ख्यः - मुङ्ख्या
घञ्
मुङ्खः
मुङ्खः - मुङ्खा
मुङ्खा


सनादि प्रत्ययाः

उपसर्गाः