कृदन्तरूपाणि - अधि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमुङ्खनम्
अनीयर्
अधिमुङ्खनीयः - अधिमुङ्खनीया
ण्वुल्
अधिमुङ्खकः - अधिमुङ्खिका
तुमुँन्
अधिमुङ्खितुम्
तव्य
अधिमुङ्खितव्यः - अधिमुङ्खितव्या
तृच्
अधिमुङ्खिता - अधिमुङ्खित्री
ल्यप्
अधिमुङ्ख्य
क्तवतुँ
अधिमुङ्खितवान् - अधिमुङ्खितवती
क्त
अधिमुङ्खितः - अधिमुङ्खिता
शतृँ
अधिमुङ्खन् - अधिमुङ्खन्ती
ण्यत्
अधिमुङ्ख्यः - अधिमुङ्ख्या
घञ्
अधिमुङ्खः
अधिमुङ्खः - अधिमुङ्खा
अधिमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः