कृदन्तरूपाणि - निर् + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मुङ्खनम्
अनीयर्
निर्मुङ्खनीयः - निर्मुङ्खनीया
ण्वुल्
निर्मुङ्खकः - निर्मुङ्खिका
तुमुँन्
निर्मुङ्खितुम्
तव्य
निर्मुङ्खितव्यः - निर्मुङ्खितव्या
तृच्
निर्मुङ्खिता - निर्मुङ्खित्री
ल्यप्
निर्मुङ्ख्य
क्तवतुँ
निर्मुङ्खितवान् - निर्मुङ्खितवती
क्त
निर्मुङ्खितः - निर्मुङ्खिता
शतृँ
निर्मुङ्खन् - निर्मुङ्खन्ती
ण्यत्
निर्मुङ्ख्यः - निर्मुङ्ख्या
घञ्
निर्मुङ्खः
निर्मुङ्खः - निर्मुङ्खा
निर्मुङ्खा


सनादि प्रत्ययाः

उपसर्गाः