कृदन्तरूपाणि - वि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमुङ्खनम्
अनीयर्
विमुङ्खनीयः - विमुङ्खनीया
ण्वुल्
विमुङ्खकः - विमुङ्खिका
तुमुँन्
विमुङ्खितुम्
तव्य
विमुङ्खितव्यः - विमुङ्खितव्या
तृच्
विमुङ्खिता - विमुङ्खित्री
ल्यप्
विमुङ्ख्य
क्तवतुँ
विमुङ्खितवान् - विमुङ्खितवती
क्त
विमुङ्खितः - विमुङ्खिता
शतृँ
विमुङ्खन् - विमुङ्खन्ती
ण्यत्
विमुङ्ख्यः - विमुङ्ख्या
घञ्
विमुङ्खः
विमुङ्खः - विमुङ्खा
विमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः