कृदन्तरूपाणि - उत् + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मुङ्खनम् / उद्मुङ्खनम्
अनीयर्
उन्मुङ्खनीयः / उद्मुङ्खनीयः - उन्मुङ्खनीया / उद्मुङ्खनीया
ण्वुल्
उन्मुङ्खकः / उद्मुङ्खकः - उन्मुङ्खिका / उद्मुङ्खिका
तुमुँन्
उन्मुङ्खितुम् / उद्मुङ्खितुम्
तव्य
उन्मुङ्खितव्यः / उद्मुङ्खितव्यः - उन्मुङ्खितव्या / उद्मुङ्खितव्या
तृच्
उन्मुङ्खिता / उद्मुङ्खिता - उन्मुङ्खित्री / उद्मुङ्खित्री
ल्यप्
उन्मुङ्ख्य / उद्मुङ्ख्य
क्तवतुँ
उन्मुङ्खितवान् / उद्मुङ्खितवान् - उन्मुङ्खितवती / उद्मुङ्खितवती
क्त
उन्मुङ्खितः / उद्मुङ्खितः - उन्मुङ्खिता / उद्मुङ्खिता
शतृँ
उन्मुङ्खन् / उद्मुङ्खन् - उन्मुङ्खन्ती / उद्मुङ्खन्ती
ण्यत्
उन्मुङ्ख्यः / उद्मुङ्ख्यः - उन्मुङ्ख्या / उद्मुङ्ख्या
घञ्
उन्मुङ्खः / उद्मुङ्खः
उन्मुङ्खः / उद्मुङ्खः - उन्मुङ्खा / उद्मुङ्खा
उन्मुङ्खा / उद्मुङ्खा


सनादि प्रत्ययाः

उपसर्गाः