कृदन्तरूपाणि - अप + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमुङ्खनम्
अनीयर्
अपमुङ्खनीयः - अपमुङ्खनीया
ण्वुल्
अपमुङ्खकः - अपमुङ्खिका
तुमुँन्
अपमुङ्खितुम्
तव्य
अपमुङ्खितव्यः - अपमुङ्खितव्या
तृच्
अपमुङ्खिता - अपमुङ्खित्री
ल्यप्
अपमुङ्ख्य
क्तवतुँ
अपमुङ्खितवान् - अपमुङ्खितवती
क्त
अपमुङ्खितः - अपमुङ्खिता
शतृँ
अपमुङ्खन् - अपमुङ्खन्ती
ण्यत्
अपमुङ्ख्यः - अपमुङ्ख्या
घञ्
अपमुङ्खः
अपमुङ्खः - अपमुङ्खा
अपमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः