कृदन्तरूपाणि - उप + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमुङ्खनम्
अनीयर्
उपमुङ्खनीयः - उपमुङ्खनीया
ण्वुल्
उपमुङ्खकः - उपमुङ्खिका
तुमुँन्
उपमुङ्खितुम्
तव्य
उपमुङ्खितव्यः - उपमुङ्खितव्या
तृच्
उपमुङ्खिता - उपमुङ्खित्री
ल्यप्
उपमुङ्ख्य
क्तवतुँ
उपमुङ्खितवान् - उपमुङ्खितवती
क्त
उपमुङ्खितः - उपमुङ्खिता
शतृँ
उपमुङ्खन् - उपमुङ्खन्ती
ण्यत्
उपमुङ्ख्यः - उपमुङ्ख्या
घञ्
उपमुङ्खः
उपमुङ्खः - उपमुङ्खा
उपमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः